Original

सूत उवाच ।तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया ।दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ॥ १ ॥

Segmented

सूत उवाच तस्य कण्ठम् अनुप्राप्तो ब्राह्मणः सह भार्यया दहन् दीप्त इव अङ्गारः तम् उवाच अन्तरिक्ष-गः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
कण्ठम् कण्ठ pos=n,g=m,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
दहन् दह् pos=va,g=m,c=1,n=s,f=part
दीप्त दीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अङ्गारः अङ्गार pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गः pos=a,g=m,c=1,n=s