Original

पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक ।शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ॥ ८ ॥

Segmented

पक्षौ ते मारुतः पातु चन्द्रः पृष्ठम् तु पुत्रक शिरः तु पातु ते वह्निः भास्करः सर्वम् एव तु

Analysis

Word Lemma Parse
पक्षौ पक्ष pos=n,g=m,c=2,n=d
ते त्वद् pos=n,g=,c=6,n=s
मारुतः मारुत pos=n,g=m,c=1,n=s
पातु पा pos=v,p=3,n=s,l=lot
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
तु तु pos=i
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
तु तु pos=i
पातु पा pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
भास्करः भास्कर pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
तु तु pos=i