Original

सूत उवाच ।प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः ।जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ॥ ७ ॥

Segmented

सूत उवाच प्रोवाच च एनम् विनता पुत्र-हार्दात् इदम् वचः जानन्ति अपि अतुलम् वीर्यम् आशीर्वाद-समन्वितम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विनता विनता pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
हार्दात् हार्द pos=n,g=n,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
अपि अपि pos=i
अतुलम् अतुल pos=a,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
आशीर्वाद आशीर्वाद pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=2,n=s