Original

विनतोवाच ।यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा ।दहेदङ्गारवत्पुत्र तं विद्याद्ब्राह्मणर्षभम् ॥ ६ ॥

Segmented

विनता उवाच यः ते कण्ठम् अनुप्राप्तो निगीर्णम् बडिशम् यथा दहेद् अङ्गार-वत् पुत्र तम् विद्याद् ब्राह्मण-ऋषभम्

Analysis

Word Lemma Parse
विनता विनता pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कण्ठम् कण्ठ pos=n,g=m,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
निगीर्णम् निगृ pos=va,g=n,c=1,n=s,f=part
बडिशम् बडिश pos=n,g=n,c=1,n=s
यथा यथा pos=i
दहेद् दह् pos=v,p=3,n=s,l=vidhilin
अङ्गार अङ्गार pos=n,comp=y
वत् वत् pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s