Original

गरुड उवाच ।यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः ।तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ॥ ५ ॥

Segmented

गरुड उवाच यथा अहम् अभिजानीयाम् ब्राह्मणम् लक्षणैः शुभैः तन् मे कारणतो मातः पृच्छतो वक्तुम् अर्हसि

Analysis

Word Lemma Parse
गरुड गरुड pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
अभिजानीयाम् अभिज्ञा pos=v,p=1,n=s,l=vidhilin
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
लक्षणैः लक्षण pos=n,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कारणतो कारणतस् pos=i
मातः मातृ pos=n,g=f,c=8,n=s
पृच्छतो प्रच्छ् pos=va,g=m,c=6,n=s,f=part
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat