Original

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः ।भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ॥ ४ ॥

Segmented

अग्निः अर्को विषम् शस्त्रम् विप्रो भवति कोपितः भूतानाम् अग्र-भुज् विप्रो वर्ण-श्रेष्ठः पिता गुरुः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
अर्को अर्क pos=n,g=m,c=1,n=s
विषम् विष pos=n,g=n,c=1,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कोपितः कोपय् pos=va,g=m,c=1,n=s,f=part
भूतानाम् भूत pos=n,g=n,c=6,n=p
अग्र अग्र pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
वर्ण वर्ण pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s