Original

न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन ।अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ॥ ३ ॥

Segmented

न तु ते ब्राह्मणम् हन्तुम् कार्या बुद्धिः कथंचन अवध्यः सर्व-भूतानाम् ब्राह्मणो हि अनल-उपमः

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कथंचन कथंचन pos=i
अवध्यः अवध्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हि हि pos=i
अनल अनल pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s