Original

विनतोवाच ।समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् ।सहस्राणामनेकानां तान्भुक्त्वामृतमानय ॥ २ ॥

Segmented

विनता उवाच समुद्र-कुक्षौ एकान्ते निषाद-आलयम् उत्तमम् सहस्राणाम् अनेकानाम् तान् भुक्त्वा अमृतम् आनय

Analysis

Word Lemma Parse
विनता विनता pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समुद्र समुद्र pos=n,comp=y
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
एकान्ते एकान्त pos=n,g=m,c=7,n=s
निषाद निषाद pos=n,comp=y
आलयम् आलय pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
सहस्राणाम् सहस्र pos=n,g=m,c=6,n=p
अनेकानाम् अनेक pos=a,g=m,c=6,n=p
तान् तद् pos=n,g=m,c=2,n=p
भुक्त्वा भुज् pos=vi
अमृतम् अमृत pos=n,g=n,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot