Original

ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः ।निषूदयन्बहुविधमत्स्यभक्षिणो बुभुक्षितो गगनचरेश्वरस्तदा ॥ १४ ॥

Segmented

ततः खगो वदनम् अमित्र-तापनः समाहरत् परिचपलो महा-बलः निषूदयन् बहुविध-मत्स्य-भक्षिन् बुभुक्षितो गगनचर-ईश्वरः तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
खगो खग pos=n,g=m,c=1,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
अमित्र अमित्र pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s
समाहरत् समाहृ pos=v,p=3,n=s,l=lan
परिचपलो परिचपल pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
निषूदयन् निषूदय् pos=va,g=m,c=1,n=s,f=part
बहुविध बहुविध pos=a,comp=y
मत्स्य मत्स्य pos=n,comp=y
भक्षिन् भक्षिन् pos=a,g=m,c=2,n=p
बुभुक्षितो बुभुक्ष् pos=va,g=m,c=1,n=s,f=part
गगनचर गगनचर pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तदा तदा pos=i