Original

तदाननं विवृतमतिप्रमाणवत्समभ्ययुर्गगनमिवार्दिताः खगाः ।सहस्रशः पवनरजोभ्रमोहिता महानिलप्रचलितपादपे वने ॥ १३ ॥

Segmented

तद्-आननम् विवृतम् अतिप्रमाण-वत् समभ्ययुः गगनम् इव अर्दिताः खगाः सहस्रशः पवन-रजः-अभ्र-मोहिताः महा-अनिल-प्रचलित-पादपे वने

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
आननम् आनन pos=n,g=n,c=2,n=s
विवृतम् विवृ pos=va,g=n,c=2,n=s,f=part
अतिप्रमाण अतिप्रमाण pos=a,comp=y
वत् वत् pos=i
समभ्ययुः समभिया pos=v,p=3,n=p,l=lun
गगनम् गगन pos=n,g=n,c=2,n=s
इव इव pos=i
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
खगाः खग pos=n,g=m,c=1,n=p
सहस्रशः सहस्रशस् pos=i
पवन पवन pos=n,comp=y
रजः रजस् pos=n,comp=y
अभ्र अभ्र pos=n,comp=y
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
अनिल अनिल pos=n,comp=y
प्रचलित प्रचल् pos=va,comp=y,f=part
पादपे पादप pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s