Original

ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट् ।ततो निषादास्त्वरिताः प्रवव्रजुर्यतो मुखं तस्य भुजंगभोजिनः ॥ १२ ॥

Segmented

ततः स चक्रे महद् आननम् तदा निषाद-मार्गम् प्रतिरुध्य पक्षिराट् ततो निषादाः त्वरिताः प्रवव्रजुः यतो मुखम् तस्य भुजंगभोजिनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=2,n=s
आननम् आनन pos=n,g=n,c=2,n=s
तदा तदा pos=i
निषाद निषाद pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
प्रतिरुध्य प्रतिरुध् pos=vi
पक्षिराट् पक्षिराज् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
निषादाः निषाद pos=n,g=m,c=1,n=p
त्वरिताः त्वरित pos=a,g=m,c=1,n=p
प्रवव्रजुः प्रव्रज् pos=v,p=3,n=p,l=lit
यतो यतस् pos=i
मुखम् मुख pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भुजंगभोजिनः भुजंगभोजिन् pos=n,g=m,c=6,n=s