Original

स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत् ।समुद्रकुक्षौ च विशोषयन्पयः समीपगान्भूमिधरान्विचालयन् ॥ ११ ॥

Segmented

स तान् निषादान् उपसंहरन् तदा रजः समुद्धूय नभः-स्पृशम् महत् समुद्र-कुक्षौ च विशोषयन् पयः समीप-गाम् भूमिधरान् विचालयन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
निषादान् निषाद pos=n,g=m,c=2,n=p
उपसंहरन् उपसंहृ pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
रजः रजस् pos=n,g=n,c=2,n=s
समुद्धूय समुद्धू pos=vi
नभः नभस् pos=n,comp=y
स्पृशम् स्पृश pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
समुद्र समुद्र pos=n,comp=y
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
pos=i
विशोषयन् विशोषय् pos=va,g=m,c=1,n=s,f=part
पयः पयस् pos=n,g=n,c=2,n=s
समीप समीप pos=n,comp=y
गाम् pos=a,g=m,c=2,n=p
भूमिधरान् भूमिधर pos=n,g=m,c=2,n=p
विचालयन् विचालय् pos=va,g=m,c=1,n=s,f=part