Original

ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात ।ततो निषादान्बलवानुपागमद्बुभुक्षितः काल इवान्तको महान् ॥ १० ॥

Segmented

ततः स मातुः वचनम् निशम्य वितत्य पक्षौ नभ उत्पपात ततो निषादान् बलवान् उपागमद् बुभुक्षितः काल इव अन्तकः महान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
वितत्य वितन् pos=vi
पक्षौ पक्ष pos=n,g=m,c=2,n=d
नभ नभस् pos=n,g=n,c=2,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
निषादान् निषाद pos=n,g=m,c=2,n=p
बलवान् बलवत् pos=a,g=m,c=1,n=s
उपागमद् उपगम् pos=v,p=3,n=s,l=lun
बुभुक्षितः बुभुक्ष् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s