Original

सूत उवाच ।इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् ।गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ॥ १ ॥

Segmented

सूत उवाच इति उक्तवान् गरुडः सर्पैः ततस् मातरम् अब्रवीत् गच्छामि अमृतम् आहर्तुम् भक्ष्यम् इच्छामि वेदितुम्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
गरुडः गरुड pos=n,g=m,c=1,n=s
सर्पैः सर्प pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
गच्छामि गम् pos=v,p=1,n=s,l=lat
अमृतम् अमृत pos=n,g=n,c=2,n=s
आहर्तुम् आहृ pos=vi
भक्ष्यम् भक्ष्य pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi