Original

तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ ।प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ॥ ९ ॥

Segmented

तथा अग्नौ ते परीत्ताः च त्वया हि मम संनिधौ प्रतिश्रुतम् तथा च इति ज्वलनेन महात्मना

Analysis

Word Lemma Parse
तथा तथा pos=i
अग्नौ अग्नि pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
परीत्ताः परीत्त pos=a,g=m,c=1,n=p
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
प्रतिश्रुतम् प्रतिश्रु pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
pos=i
इति इति pos=i
ज्वलनेन ज्वलन pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s