Original

न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि ।तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ॥ ८ ॥

Segmented

न ते सुतेषु अवेक्षा अस्ति तान् ऋषीन् उक्तवान् असि तेजस्विनो वीर्यवन्तो न तेषाम् ज्वलनाद् भयम्

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सुतेषु सुत pos=n,g=m,c=7,n=p
अवेक्षा अवेक्षा pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
तेजस्विनो तेजस्विन् pos=a,g=m,c=1,n=p
वीर्यवन्तो वीर्यवत् pos=a,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
ज्वलनाद् ज्वलन pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s