Original

लालप्यमानं तमृषिं मन्दपालं तथा वने ।लपिता प्रत्युवाचेदं सासूयमिव भारत ॥ ७ ॥

Segmented

लालप्यमानम् तम् ऋषिम् मन्दपालम् तथा वने लपिता प्रत्युवाच इदम् सासूयम् इव

Analysis

Word Lemma Parse
लालप्यमानम् लालप्य् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
मन्दपालम् मन्दपाल pos=n,g=m,c=2,n=s
तथा तथा pos=i
वने वन pos=n,g=n,c=7,n=s
लपिता लपिता pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सासूयम् इव pos=i
इव भारत pos=n,g=m,c=8,n=s