Original

कथं नु सरणेऽशक्तान्पतने च ममात्मजान् ।संतप्यमाना अभितो वाशमानाभिधावती ॥ ५ ॥

Segmented

कथम् नु सरणे ऽशक्तान् पतने च मे आत्मजान् संतप्यमाना अभितो वाश्यमाना अभिधाव्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
सरणे सरण pos=n,g=n,c=7,n=s
ऽशक्तान् अशक्त pos=a,g=m,c=2,n=p
पतने पतन pos=n,g=n,c=7,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
संतप्यमाना संतप् pos=va,g=f,c=1,n=s,f=part
अभितो अभितस् pos=i
वाश्यमाना वाश् pos=va,g=f,c=1,n=s,f=part
अभिधाव् अभिधाव् pos=va,g=f,c=1,n=s,f=part