Original

कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी ।भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ॥ ४ ॥

Segmented

कथम् नु अशक्ता त्राणाय माता तेषाम् तपस्विनी भविष्यति असुख-आविष्टा पुत्र-त्राणम् अपश्यती

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
अशक्ता अशक्त pos=a,g=f,c=1,n=s
त्राणाय त्राण pos=n,g=n,c=4,n=s
माता मातृ pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
असुख असुख pos=n,comp=y
आविष्टा आविश् pos=va,g=f,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
त्राणम् त्राण pos=n,g=n,c=2,n=s
अपश्यती अपश्यत् pos=a,g=f,c=1,n=s