Original

वैशंपायन उवाच ।ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे ।स च तानात्मजान्राजन्नाश्वासयितुमारभत् ॥ ३२ ॥

Segmented

वैशंपायन उवाच ततस् ते सर्व एव एनम् पुत्राः सम्यग् उपासिरे स च तान् आत्मजान् राजन्न् आश्वासयितुम् आरभत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सम्यग् सम्यक् pos=i
उपासिरे उपास् pos=v,p=3,n=p,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
आश्वासयितुम् आश्वासय् pos=vi
आरभत् आरभ् pos=v,p=3,n=s,l=lan