Original

नैव भार्येति विश्वासः कार्यः पुंसा कथंचन ।न हि कार्यमनुध्याति भार्या पुत्रवती सती ॥ ३१ ॥

Segmented

न एव भार्या इति विश्वासः कार्यः पुंसा कथंचन न हि कार्यम् अनुध्याति भार्या पुत्रवती

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
भार्या भार्या pos=n,g=f,c=1,n=s
इति इति pos=i
विश्वासः विश्वास pos=n,g=m,c=1,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
पुंसा पुंस् pos=n,g=m,c=3,n=s
कथंचन कथंचन pos=i
pos=i
हि हि pos=i
कार्यम् कार्य pos=n,g=n,c=2,n=s
अनुध्याति भार्या pos=n,g=f,c=1,n=s
भार्या पुत्रवत् pos=a,g=f,c=1,n=s
पुत्रवती अस् pos=va,g=f,c=1,n=s,f=part