Original

विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् ।सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ॥ २८ ॥

Segmented

विशुद्ध-भावम् अत्यन्तम् सदा प्रिय-हिते रतम् सप्तर्षि-मध्य-गम् वीरम् अवमेने च तम् मुनिम्

Analysis

Word Lemma Parse
विशुद्ध विशुध् pos=va,comp=y,f=part
भावम् भाव pos=n,g=m,c=2,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
सदा सदा pos=i
प्रिय प्रिय pos=a,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part
सप्तर्षि सप्तर्षि pos=n,comp=y
मध्य मध्य pos=n,comp=y
गम् pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
अवमेने अवमन् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s