Original

मन्दपाल उवाच ।न स्त्रीणां विद्यते किंचिदन्यत्र पुरुषान्तरात् ।सापत्नकमृते लोके भवितव्यं हि तत्तथा ॥ २६ ॥

Segmented

मन्दपाल उवाच न स्त्रीणाम् विद्यते किंचिद् अन्यत्र पुरुष-अन्तरात् सापत्नकम् ऋते लोके भवितव्यम् हि तत् तथा

Analysis

Word Lemma Parse
मन्दपाल मन्दपाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
पुरुष पुरुष pos=n,comp=y
अन्तरात् अन्तर pos=a,g=m,c=5,n=s
सापत्नकम् सापत्नक pos=n,g=n,c=2,n=s
ऋते ऋते pos=i
लोके लोक pos=n,g=m,c=7,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i