Original

यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा ।तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ॥ २५ ॥

Segmented

यः त्वम् माम् सर्वशो हीनाम् उत्सृज्य असि गतः पुरा ताम् एव लपिताम् गच्छ तरुणीम् चारु-हासिन्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
सर्वशो सर्वशस् pos=i
हीनाम् हा pos=va,g=f,c=2,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
असि अस् pos=v,p=2,n=s,l=lat
गतः गम् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
लपिताम् लपिता pos=n,g=f,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
तरुणीम् तरुण pos=a,g=f,c=2,n=s
चारु चारु pos=a,comp=y
हासिन् हासिन् pos=a,g=f,c=2,n=s