Original

जरितोवाच ।किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा ।किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ॥ २४ ॥

Segmented

जरिता उवाच किम् ते ज्येष्ठे सुते कार्यम् किम् अनन्तर-जेन वा किम् च ते मध्यमे कार्यम् किम् कनिष्ठे तपस्विनि

Analysis

Word Lemma Parse
जरिता जरिता pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ज्येष्ठे ज्येष्ठ pos=a,g=m,c=7,n=s
सुते सुत pos=n,g=m,c=7,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अनन्तर अनन्तर pos=a,comp=y
जेन pos=a,g=m,c=3,n=s
वा वा pos=i
किम् pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मध्यमे मध्यम pos=a,g=m,c=7,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
कनिष्ठे कनिष्ठ pos=a,g=m,c=7,n=s
तपस्विनि तपस्विन् pos=n,g=m,c=7,n=s