Original

एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे ।कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ॥ २३ ॥

Segmented

एवम् ब्रुवन्तम् दुःख-आर्तम् किम् माम् न प्रतिभाषसे कृतवान् अस्मि न एव नैव शान्तिम् इतो

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवन्तम् ब्रू pos=va,g=m,c=2,n=s,f=part
दुःख दुःख pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
प्रतिभाषसे प्रतिभाष् pos=v,p=2,n=s,l=lat
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
एव एव pos=i
नैव शान्ति pos=n,g=f,c=2,n=s
शान्तिम् इतस् pos=i
इतो लभ् pos=v,p=1,n=s,l=lat