Original

मन्दपाल उवाच ।ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः ।मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ॥ २२ ॥

Segmented

मन्दपाल उवाच ज्येष्ठः सुतः ते कतमः कतमः तद्-अनन्तरः मध्यमः कतमः पुत्रः कनिष्ठः कतमः च ते

Analysis

Word Lemma Parse
मन्दपाल मन्दपाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कतमः कतम pos=n,g=m,c=1,n=s
कतमः कतम pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अनन्तरः अनन्तर pos=a,g=m,c=1,n=s
मध्यमः मध्यम pos=a,g=m,c=1,n=s
कतमः कतम pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
कनिष्ठः कनिष्ठ pos=a,g=m,c=1,n=s
कतमः कतम pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s