Original

लालप्यमानमेकैकं जरितां च पुनः पुनः ।नोचुस्ते वचनं किंचित्तमृषिं साध्वसाधु वा ॥ २१ ॥

Segmented

लालप्यमानम् एकैकम् जरिताम् च पुनः पुनः न ऊचुः ते वचनम् किंचित् तम् ऋषिम् साधु असाधु वा

Analysis

Word Lemma Parse
लालप्यमानम् लालप्य् pos=va,g=m,c=2,n=s,f=part
एकैकम् एकैक pos=n,g=m,c=2,n=s
जरिताम् जरिता pos=n,g=f,c=2,n=s
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
असाधु असाधु pos=a,g=n,c=2,n=s
वा वा pos=i