Original

ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत ।अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ॥ २० ॥

Segmented

ततो ऽभ्यगच्छत् सहसा मन्दपालो ऽपि भारत अथ ते सर्व एव एनम् न अभ्यनन्दन्त वै सुताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
सहसा सहस् pos=n,g=n,c=3,n=s
मन्दपालो मन्दपाल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
अभ्यनन्दन्त अभिनन्द् pos=v,p=3,n=p,l=lan
वै वै pos=i
सुताः सुत pos=n,g=m,c=1,n=p