Original

स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् ।कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ॥ २ ॥

Segmented

स तप्यमानः पुत्र-अर्थे लपिताम् इदम् अब्रवीत् कथम् नु अशक्ताः प्लवने लपिते मम पुत्रकाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तप्यमानः तप् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
लपिताम् लपिता pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कथम् कथम् pos=i
नु नु pos=i
अशक्ताः अशक्त pos=a,g=m,c=1,n=p
प्लवने प्लवन pos=n,g=n,c=7,n=s
लपिते लपिता pos=n,g=f,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p