Original

अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः ।एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ॥ १९ ॥

Segmented

अश्रद्धेयतमम् तेषाम् दर्शनम् सा पुनः पुनः एकैकशस् च तान् पुत्रान् क्रुः अन्वपद्यत

Analysis

Word Lemma Parse
अश्रद्धेयतमम् अश्रद्धेयतम pos=a,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
एकैकशस् एकैकशस् pos=i
pos=i
तान् तद् pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
क्रुः क्रुश् pos=va,g=f,c=1,n=s,f=part
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan