Original

सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः ।रोरूयमाणा कृपणा सुतान्दृष्टवती वने ॥ १८ ॥

Segmented

सा तान् कुशलिनः सर्वान् निर्मुक्ताञ् जातवेदसः रोरूयमाणा कृपणा सुतान् दृष्टवती वने

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
कुशलिनः कुशलिन् pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
निर्मुक्ताञ् निर्मुच् pos=va,g=m,c=2,n=p,f=part
जातवेदसः जातवेदस् pos=n,g=m,c=5,n=s
रोरूयमाणा रोरूय् pos=va,g=f,c=1,n=s,f=part
कृपणा कृपण pos=a,g=f,c=1,n=s
सुतान् सुत pos=n,g=m,c=2,n=p
दृष्टवती दृश् pos=va,g=f,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s