Original

वैशंपायन उवाच ।तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः ।जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ॥ १७ ॥

Segmented

वैशंपायन उवाच तस्माद् देशाद् अतिक्रान्ते ज्वलने जरिता ततः जगाम पुत्रकान् एव त्वरिता पुत्र-गृद्धिन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्माद् तद् pos=n,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
अतिक्रान्ते अतिक्रम् pos=va,g=m,c=7,n=s,f=part
ज्वलने ज्वलन pos=n,g=m,c=7,n=s
जरिता जरिता pos=n,g=f,c=1,n=s
ततः ततस् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
पुत्रकान् पुत्रक pos=n,g=m,c=2,n=p
एव एव pos=i
त्वरिता त्वरित pos=a,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=f,c=1,n=s