Original

एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् ।द्वेष्यं हि हृदि संतापं जनयत्यशिवं मम ॥ १६ ॥

Segmented

एष हि ज्वलमानो ऽग्निः लेलिहानो महीरुहान् द्वेष्यम् हि हृदि संतापम् जनयति अशिवम् मम

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
ज्वलमानो ज्वल् pos=va,g=m,c=1,n=s,f=part
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
लेलिहानो लेलिह् pos=va,g=m,c=1,n=s,f=part
महीरुहान् महीरुह pos=n,g=m,c=2,n=p
द्वेष्यम् द्विष् pos=va,g=m,c=2,n=s,f=krtya
हि हि pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
जनयति जनय् pos=v,p=3,n=s,l=lat
अशिवम् अशिव pos=a,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s