Original

भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः ।अवमन्येत तं लोको यथेच्छसि तथा कुरु ॥ १५ ॥

Segmented

भूतम् हित्वा भविष्ये ऽर्थे यो ऽवलम्बेत मन्द-धीः अवमन्येत तम् लोको यथा इच्छसि तथा कुरु

Analysis

Word Lemma Parse
भूतम् भू pos=va,g=m,c=2,n=s,f=part
हित्वा हा pos=vi
भविष्ये भविष्य pos=a,g=m,c=7,n=s
ऽर्थे अर्थ pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽवलम्बेत अवलम्ब् pos=v,p=3,n=s,l=vidhilin
मन्द मन्द pos=a,comp=y
धीः धी pos=n,g=m,c=1,n=s
अवमन्येत अवमन् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
लोको लोक pos=n,g=m,c=1,n=s
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot