Original

मन्दपाल उवाच ।नाहमेवं चरे लोके यथा त्वमभिमन्यसे ।अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ॥ १४ ॥

Segmented

मन्दपाल उवाच न अहम् एवम् चरे लोके यथा त्वम् अभिमन्यसे अपत्य-हेतोः विचरे तत् च कृच्छ्र-गतम् मम

Analysis

Word Lemma Parse
मन्दपाल मन्दपाल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
चरे चर् pos=v,p=1,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अभिमन्यसे अभिमन् pos=v,p=2,n=s,l=lat
अपत्य अपत्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
विचरे विचर् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
pos=i
कृच्छ्र कृच्छ्र pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s