Original

गच्छ त्वं जरितामेव यदर्थं परितप्यसे ।चरिष्याम्यहमप्येका यथा कापुरुषे तथा ॥ १३ ॥

Segmented

गच्छ त्वम् जरिताम् एव यद्-अर्थम् परितप्यसे चरिष्यामि अहम् अपि एका यथा कापुरुषे तथा

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
जरिताम् जरिता pos=n,g=f,c=2,n=s
एव एव pos=i
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परितप्यसे परितप् pos=v,p=2,n=s,l=lat
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
एका एक pos=n,g=f,c=1,n=s
यथा यथा pos=i
कापुरुषे कापुरुष pos=n,g=m,c=7,n=s
तथा तथा pos=i