Original

न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने ।पीड्यमान उपद्रष्टुं शक्तेनात्मा कथंचन ॥ १२ ॥

Segmented

न हि पक्षवता न्याय्यम् निःस्नेहेन सुहृद्-जने पीड्यमान उपद्रष्टुम् शक्तेन आत्मा कथंचन

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
पक्षवता पक्षवत् pos=a,g=m,c=3,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
निःस्नेहेन निःस्नेह pos=a,g=m,c=3,n=s
सुहृद् सुहृद् pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
पीड्यमान पीडय् pos=va,g=m,c=1,n=s,f=part
उपद्रष्टुम् उपदृश् pos=vi
शक्तेन शक् pos=va,g=m,c=3,n=s,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i