Original

तामेव तु ममामित्रीं चिन्तयन्परितप्यसे ।ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ॥ ११ ॥

Segmented

ताम् एव तु मे आमित्राम् चिन्तयन् परितप्यसे ध्रुवम् मयि न ते स्नेहो यथा तस्याम् पुरा अभवत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
आमित्राम् आमित्र pos=a,g=f,c=2,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
परितप्यसे परितप् pos=v,p=2,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i
मयि मद् pos=n,g=,c=7,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्नेहो स्नेह pos=n,g=m,c=1,n=s
यथा यथा pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
पुरा पुरा pos=i
अभवत् भू pos=v,p=3,n=s,l=lan