Original

लोकपालोऽनृतां वाचं न तु वक्ता कथंचन ।समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ॥ १० ॥

Segmented

लोकपालो ऽनृताम् वाचम् न तु वक्ता कथंचन समर्थाः ते च वक्तारो न ते तेषु अस्ति मानसम्

Analysis

Word Lemma Parse
लोकपालो लोकपाल pos=n,g=m,c=1,n=s
ऽनृताम् अनृत pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
pos=i
तु तु pos=i
वक्ता वच् pos=v,p=3,n=s,l=lrt
कथंचन कथंचन pos=i
समर्थाः समर्थ pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
वक्तारो वक्तृ pos=a,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तेषु तद् pos=n,g=m,c=7,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
मानसम् मानस pos=n,g=n,c=1,n=s