Original

वैशंपायन उवाच ।मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा ।उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ॥ १ ॥

Segmented

वैशंपायन उवाच मन्दपालो ऽपि कौरव्य चिन्तयानः सुतान् तदा उक्तवान् अपि अशीतांशुम् न एव स स्म न तप्यते

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मन्दपालो मन्दपाल pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
चिन्तयानः चिन्तय् pos=va,g=m,c=1,n=s,f=part
सुतान् सुत pos=n,g=m,c=2,n=p
तदा तदा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अशीतांशुम् अशीतांशु pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
pos=i
तप्यते तप् pos=v,p=3,n=s,l=lat