Original

सारिसृक्व उवाच ।माता प्रपन्ना पितरं न विद्मः पक्षाश्च नो न प्रजाताब्जकेतो ।न नस्त्राता विद्यतेऽग्ने त्वदन्यस्तस्माद्धि नः परिरक्षैकवीर ॥ ९ ॥

Segmented

माता प्रपन्ना पितरम् न विद्मः पक्षाः च नो न प्रजाता अब्जकेतो न नः त्राता विद्यते ऽग्ने त्वद् अन्यस् तस्मात् हि नः परिरक्ष एकवीरैः

Analysis

Word Lemma Parse
माता मातृ pos=n,g=f,c=1,n=s
प्रपन्ना प्रपद् pos=va,g=f,c=1,n=s,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
विद्मः विद् pos=v,p=1,n=p,l=lat
पक्षाः पक्ष pos=n,g=m,c=1,n=p
pos=i
नो मद् pos=n,g=,c=6,n=p
pos=i
प्रजाता प्रजन् pos=va,g=f,c=1,n=s,f=part
अब्जकेतो अब्जकेतु pos=n,g=m,c=8,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
त्राता त्रातृ pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽग्ने अग्नि pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यस् अन्य pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
हि हि pos=i
नः मद् pos=n,g=,c=2,n=p
परिरक्ष परिरक्ष् pos=v,p=2,n=s,l=lot
एकवीरैः एकवीर pos=n,g=m,c=8,n=s