Original

ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः ।अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा ॥ ८ ॥

Segmented

ऊर्ध्वम् च अधस् च गच्छन्ति विसर्पन्ति च पार्श्वतः अर्चिषः ते महा-वीर्यैः रश्मयः सवितुः यथा

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
अधस् अधस् pos=i
pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
विसर्पन्ति विसृप् pos=v,p=3,n=p,l=lat
pos=i
पार्श्वतः पार्श्व pos=n,g=n,c=5,n=s
अर्चिषः अर्चिस् pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
वीर्यैः वीर्य pos=n,g=m,c=8,n=s
रश्मयः रश्मि pos=n,g=m,c=1,n=p
सवितुः सवितृ pos=n,g=m,c=6,n=s
यथा यथा pos=i