Original

जरितारिरुवाच ।आत्मासि वायोः पवनः शरीरमुत वीरुधाम् ।योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ॥ ७ ॥

Segmented

जरितारिः उवाच आत्मा असि वायोः पवनः शरीरम् उत वीरुधाम् योनिः आपः च ते शुक्र योनिः त्वम् असि च अम्भसः

Analysis

Word Lemma Parse
जरितारिः जरितारि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्मा आत्मन् pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
वायोः वायु pos=n,g=m,c=6,n=s
पवनः पवन pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
उत उत pos=i
वीरुधाम् वीरुध् pos=n,g=f,c=6,n=p
योनिः योनि pos=n,g=m,c=1,n=s
आपः अप् pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शुक्र शुक्र pos=n,g=m,c=8,n=s
योनिः योनि pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
pos=i
अम्भसः अम्भस् pos=n,g=n,c=6,n=s