Original

वैशंपायन उवाच ।एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् ।तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ॥ ६ ॥

Segmented

वैशंपायन उवाच एवम् उक्तो भ्रातृभिः तु जरितारिः विभावसुम् तुष्टाव प्राञ्जलिः भूत्वा यथा तत् शृणु पार्थिव

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
तु तु pos=i
जरितारिः जरितारि pos=n,g=m,c=1,n=s
विभावसुम् विभावसु pos=n,g=m,c=2,n=s
तुष्टाव स्तु pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
यथा यथा pos=i
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s