Original

द्रोण उवाच ।हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् ।सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति ॥ ५ ॥

Segmented

द्रोण उवाच हिरण्यरेताः त्वरितः ज्वलन्न् आयाति नः क्षयम् सप्तजिह्वो ऽनलः क्षामो लेलिह् उपसर्पति

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हिरण्यरेताः हिरण्यरेतस् pos=n,g=m,c=1,n=s
त्वरितः त्वरित pos=a,g=m,c=1,n=s
ज्वलन्न् ज्वल् pos=va,g=m,c=1,n=s,f=part
आयाति आया pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
सप्तजिह्वो सप्तजिह्व pos=n,g=m,c=1,n=s
ऽनलः अनल pos=n,g=m,c=1,n=s
क्षामो क्षाम pos=a,g=m,c=1,n=s
लेलिह् लेलिह् pos=va,g=m,c=8,n=s,f=part
उपसर्पति उपसृप् pos=v,p=3,n=s,l=lat