Original

स्तम्बमित्र उवाच ।ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः ।ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ॥ ४ ॥

Segmented

स्तम्बमित्र उवाच ज्येष्ठः त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः ज्येष्ठः चेद् न प्रजानाति कनीयान् किम् करिष्यति

Analysis

Word Lemma Parse
स्तम्बमित्र स्तम्बमित्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
त्राता त्रातृ pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वै वै pos=i
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
मुञ्चति मुच् pos=v,p=3,n=s,l=lat
कृच्छ्रतः कृच्छ्र pos=n,g=n,c=5,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
चेद् चेद् pos=i
pos=i
प्रजानाति प्रज्ञा pos=v,p=3,n=s,l=lat
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt