Original

सारिसृक्व उवाच ।धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः ।शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः ॥ ३ ॥

Segmented

धीरः त्वम् असि मेधावी प्राण-कृच्छ्रम् इदम् च नः शूरः प्राज्ञो बहूनाम् हि भवति एकः न संशयः

Analysis

Word Lemma Parse
धीरः धीर pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
शूरः शूर pos=n,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
बहूनाम् बहु pos=a,g=m,c=6,n=p
हि हि pos=i
भवति भू pos=v,p=3,n=s,l=lat
एकः एक pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s