Original

वैशंपायन उवाच ।तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् ।ददाह खाण्डवं चैव समिद्धो जनमेजय ॥ २५ ॥

Segmented

वैशंपायन उवाच तथा तत् कृतवान् वह्निः अभ्यनुज्ञाय शार्ङ्गकान् ददाह खाण्डवम् च एव समिद्धो जनमेजय

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
वह्निः वह्नि pos=n,g=m,c=1,n=s
अभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
शार्ङ्गकान् शार्ङ्गक pos=n,g=m,c=2,n=p
ददाह दह् pos=v,p=3,n=s,l=lit
खाण्डवम् खाण्डव pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
समिद्धो समिन्ध् pos=va,g=m,c=1,n=s,f=part
जनमेजय जनमेजय pos=n,g=m,c=8,n=s