Original

द्रोण उवाच ।इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः ।एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् ॥ २४ ॥

Segmented

द्रोण उवाच इमे मार्जारकाः शुक्र नित्यम् उद्वेजयन्ति नः एतान् कुरुष्व दंष्ट्रासु हव्यवाह स बान्धवान्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमे इदम् pos=n,g=m,c=1,n=p
मार्जारकाः मार्जारक pos=n,g=m,c=1,n=p
शुक्र शुक्र pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
उद्वेजयन्ति उद्वेजय् pos=v,p=3,n=p,l=lat
नः मद् pos=n,g=,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
कुरुष्व कृ pos=v,p=2,n=s,l=lot
दंष्ट्रासु दंष्ट्र pos=n,g=f,c=7,n=p
हव्यवाह हव्यवाह pos=n,g=m,c=8,n=s
pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p